Original

पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ।युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः ।आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥ १० ॥

Segmented

पप्रच्छ स ततः प्रेष्यान् प्रहृष्टः क्षत्रिय-ऋषभः युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः आनीयन्ताम् सभ-काराः प्रदेय-अर्हाः हि मे मताः

Analysis

Word Lemma Parse
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
प्रेष्यान् प्रेष्य pos=n,g=m,c=2,n=p
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
नु नु pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
सभा सभा pos=n,g=f,c=2,n=p
इमाः इदम् pos=n,g=f,c=2,n=p
आनीयन्ताम् आनी pos=v,p=3,n=p,l=lot
सभ सभा pos=n,comp=y
काराः कार pos=n,g=m,c=1,n=p
प्रदेय प्रदेय pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मताः मन् pos=va,g=m,c=1,n=p,f=part