Original

वैशंपायन उवाच ।शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥ १ ॥

Segmented

वैशंपायन उवाच शल्यः श्रुत्वा तु दूतानाम् सैन्येन महता वृतः अभ्ययात् पाण्डवान् राजन् सह पुत्रैः महा-रथैः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शल्यः शल्य pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
दूतानाम् दूत pos=n,g=m,c=6,n=p
सैन्येन सैन्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p