Original

कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् ।अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् ॥ ८ ॥

Segmented

कुरूणाम् पाण्डवानाम् च प्रतिपत्स्व निरामयम् मद्-हितम् अनुष्ठातुम् न मन्ये तव दुष्करम्

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
प्रतिपत्स्व प्रतिपद् pos=v,p=2,n=s,l=lot
निरामयम् निरामय pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
अनुष्ठातुम् अनुष्ठा pos=vi
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s