Original

पाण्डवानां कुरूणां च भवान्परमकः सुहृत् ।सुराणामसुराणां च यथा वीर प्रजापतिः ॥ ७ ॥

Segmented

पाण्डवानाम् कुरूणाम् च भवान् परमकः सुहृत् सुराणाम् असुराणाम् च यथा वीर प्रजापतिः

Analysis

Word Lemma Parse
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
परमकः परमक pos=a,g=m,c=1,n=s
सुहृत् सुहृद् pos=n,g=m,c=1,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
यथा यथा pos=i
वीर वीर pos=n,g=m,c=8,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s