Original

संपाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो ।स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ॥ ६ ॥

Segmented

संपाद्यमानम् सम्यक् च स्यात् कर्म स फलम् प्रभो स तथा कृष्ण वर्तस्व यथा शर्म भवेत् परैः

Analysis

Word Lemma Parse
संपाद्यमानम् सम्पादय् pos=va,g=n,c=1,n=s,f=part
सम्यक् सम्यक् pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
फलम् फल pos=n,g=n,c=1,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
शर्म शर्मन् pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
परैः पर pos=n,g=m,c=3,n=p