Original

किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः ।कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ॥ ५ ॥

Segmented

किम् च एतत् मन्यसे कृच्छ्रम् अस्माकम् पापम् आदितः कुर्वन्ति तेषाम् कर्माणि येषाम् न अस्ति फल-उदयः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
अस्माकम् मद् pos=n,g=,c=6,n=p
पापम् पाप pos=n,g=n,c=2,n=s
आदितः आदितस् pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s