Original

तदिदं भाषितं वाक्यं तथा च न तथैव च ।न चैतदेवं द्रष्टव्यमसाध्यमिति किंचन ॥ ४ ॥

Segmented

तद् इदम् भाषितम् वाक्यम् तथा च न तथा एव च न च एतत् एवम् द्रष्टव्यम् असाध्यम् इति किंचन

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भाषितम् भाष् pos=va,g=n,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
तथा तथा pos=i
pos=i
pos=i
तथा तथा pos=i
एव एव pos=i
pos=i
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
इति इति pos=i
किंचन कश्चन pos=n,g=n,c=1,n=s