Original

तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम् ।तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ॥ २० ॥

Segmented

तस्माद् यत् मन्यसे युक्तम् पाण्डवानाम् च यत् हितम् तद् आशु कुरु वार्ष्णेय यत् नः कार्यम् अनन्तरम्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यत् यद् pos=n,g=n,c=2,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
युक्तम् युक्त pos=a,g=n,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
यत् यद् pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आशु आशु pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कार्यम् कार्य pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s