Original

नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो ।लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ॥ २ ॥

Segmented

न एव प्रशमम् अत्र त्वम् मन्यसे सुकरम् प्रभो लोभाद् वा धृतराष्ट्रस्य दैन्याद् वा समुपस्थितात्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
प्रशमम् प्रशम pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
सुकरम् सुकर pos=a,g=m,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
लोभाद् लोभ pos=n,g=m,c=5,n=s
वा वा pos=i
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
दैन्याद् दैन्य pos=n,g=n,c=5,n=s
वा वा pos=i
समुपस्थितात् समुपस्था pos=va,g=n,c=5,n=s,f=part