Original

स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव ।न मे संजायते बुद्धिर्बीजमुप्तमिवोषरे ॥ १९ ॥

Segmented

स नाम सम्यग् वर्तेत पाण्डवेषु इति माधव न मे संजायते बुद्धिः बीजम् उप्तम् इव ऊषरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाम नाम pos=i
सम्यग् सम्यक् pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
इति इति pos=i
माधव माधव pos=n,g=m,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
उप्तम् वप् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
ऊषरे ऊषर pos=n,g=m,c=7,n=s