Original

जानासि हि यथा तेन द्रौपदी पापबुद्धिना ।परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् ॥ १८ ॥

Segmented

जानासि हि यथा तेन द्रौपदी पाप-बुद्धिना परिक्लिष्टा सभ-मध्ये तत् च तस्य अपि मर्षितम्

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
हि हि pos=i
यथा यथा pos=i
तेन तद् pos=n,g=m,c=3,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
पाप पाप pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
परिक्लिष्टा परिक्लिश् pos=va,g=f,c=1,n=s,f=part
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
मर्षितम् मर्षय् pos=va,g=n,c=1,n=s,f=part