Original

अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम् ।तदेव क्रियतामाशु न विचार्यमतस्त्वया ॥ १७ ॥

Segmented

अथवा मन्यसे ज्यायान् वधः तेषाम् अनन्तरम् तद् एव क्रियताम् आशु न विचार्यम् अतस् त्वया

Analysis

Word Lemma Parse
अथवा अथवा pos=i
मन्यसे मन् pos=v,p=2,n=s,l=lat
ज्यायान् ज्यायस् pos=a,g=m,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अनन्तरम् अनन्तरम् pos=i
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
क्रियताम् कृ pos=v,p=3,n=s,l=lot
आशु आशु pos=i
pos=i
विचार्यम् विचारय् pos=va,g=n,c=1,n=s,f=krtya
अतस् अतस् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s