Original

अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा ।वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ॥ १५ ॥

Segmented

अधर्मेण जितान् दृष्ट्वा वने प्रव्रजितान् तथा वध्य-ताम् मम वार्ष्णेय निर्गतो ऽसौ सुयोधनः

Analysis

Word Lemma Parse
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
जितान् जि pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
वने वन pos=n,g=n,c=7,n=s
प्रव्रजितान् प्रव्रज् pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
वध्य वध् pos=va,comp=y,f=krtya
ताम् ता pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
निर्गतो निर्गम् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s