Original

कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः ।समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ॥ १४ ॥

Segmented

कथम् हि पुरुषो जातः क्षत्रियेषु धनुर्धरः समाहूतो निवर्तेत प्राणत्यागे अपि उपस्थिते

Analysis

Word Lemma Parse
कथम् कथम् pos=i
हि हि pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
क्षत्रियेषु क्षत्रिय pos=n,g=m,c=7,n=p
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
समाहूतो समाह्वा pos=va,g=m,c=1,n=s,f=part
निवर्तेत निवृत् pos=v,p=3,n=s,l=vidhilin
प्राणत्यागे प्राणत्याग pos=n,g=m,c=7,n=s
अपि अपि pos=i
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part