Original

यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन ।उपायेन नृशंसेन हृता दुर्द्यूतदेविना ॥ १३ ॥

Segmented

यत् च अपि अपश्यत उपायम् धर्मिष्ठम् मधुसूदन उपायेन नृशंसेन हृता दुर्द्यूत-देविना

Analysis

Word Lemma Parse
यत् यत् pos=i
pos=i
अपि अपि pos=i
अपश्यत पश् pos=v,p=3,n=s,l=lan
उपायम् उपाय pos=n,g=m,c=2,n=s
धर्मिष्ठम् धर्मिष्ठ pos=a,g=m,c=2,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
उपायेन उपाय pos=n,g=m,c=3,n=s
नृशंसेन नृशंस pos=a,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देविना देविन् pos=a,g=m,c=3,n=s