Original

शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् ।विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ॥ ११ ॥

Segmented

शर्म तैः सह वा नो ऽस्तु तव वा यत् चिकीर्षितम् विचार्यमाणो यः कामः ते कृष्ण स नो गुरुः

Analysis

Word Lemma Parse
शर्म शर्मन् pos=n,g=n,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
वा वा pos=i
नो मद् pos=n,g=,c=6,n=p
ऽस्तु अस् pos=v,p=3,n=s,l=lot
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
यत् यद् pos=n,g=n,c=1,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
विचार्यमाणो विचारय् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
गुरुः गुरु pos=a,g=m,c=1,n=s