Original

चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि ।भविष्यति तथा सर्वं यथा तव चिकीर्षितम् ॥ १० ॥

Segmented

चिकीर्षितम् अथ अन्यत् ते तस्मिन् वीर दुरात्मनि भविष्यति तथा सर्वम् यथा तव चिकीर्षितम्

Analysis

Word Lemma Parse
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
दुरात्मनि दुरात्मन् pos=a,g=m,c=7,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part