Original

आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥ १८ ॥

Segmented

आभ्याम् अन्यतरम् पार्थ यत् ते हृद्यतरम् मतम् तद् वृणीताम् भवान् अग्रे प्रवारय् त्वम् हि धर्मतः

Analysis

Word Lemma Parse
आभ्याम् इदम् pos=n,g=m,c=3,n=d
अन्यतरम् अन्यतर pos=n,g=n,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
हृद्यतरम् हृद्यतर pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वृणीताम् वृ pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
अग्रे अग्रे pos=i
प्रवारय् प्रवारय् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
धर्मतः धर्मतस् pos=i