Original

हर्षात्सौख्यात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते ।बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ॥ ९ ॥

Segmented

हर्षात् सौख्यात् सुख-ऐश्वर्यात् हृषीकेश-त्वम् अश्नुते बाहुभ्याम् रोदसी बिभ्रत् महाबाहुः इति स्मृतः

Analysis

Word Lemma Parse
हर्षात् हर्ष pos=n,g=m,c=5,n=s
सौख्यात् सौख्य pos=n,g=n,c=5,n=s
सुख सुख pos=n,comp=y
ऐश्वर्यात् ऐश्वर्य pos=n,g=n,c=5,n=s
हृषीकेश हृषीकेश pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
रोदसी रोदस् pos=n,g=n,c=2,n=d
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
महाबाहुः महाबाहु pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part