Original

न जायते जनित्र्यां यदजस्तस्मादनीकजित् ।देवानां स्वप्रकाशत्वाद्दमाद्दामोदरं विदुः ॥ ८ ॥

Segmented

न जायते जनित्र्याम् यद् अजः तस्मात् अनीक-जित् देवानाम् स्व-प्रकाश-त्वात् दमाद् दामोदरम् विदुः

Analysis

Word Lemma Parse
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
जनित्र्याम् जनित्री pos=n,g=f,c=7,n=s
यद् यत् pos=i
अजः अज pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
अनीक अनीक pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
स्व स्व pos=a,comp=y
प्रकाश प्रकाश pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
दमाद् दम pos=n,g=m,c=5,n=s
दामोदरम् दामोदर pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit