Original

यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीयते ।सत्त्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥ ७ ॥

Segmented

यतः सत्त्वम् न च्यवते यत् च सत्त्वात् न हीयते सत्त्वतः सात्वतः तस्मात् आर्षभाद् वृषभेक्षणः

Analysis

Word Lemma Parse
यतः यतस् pos=i
सत्त्वम् सत्त्व pos=n,g=n,c=1,n=s
pos=i
च्यवते च्यु pos=v,p=3,n=s,l=lat
यत् यत् pos=i
pos=i
सत्त्वात् सत्त्व pos=n,g=n,c=5,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
सत्त्वतः सत्त्व pos=n,g=n,c=5,n=s
सात्वतः सात्वत pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
आर्षभाद् आर्षभ pos=n,g=m,c=5,n=s
वृषभेक्षणः वृषभेक्षण pos=n,g=m,c=1,n=s