Original

पुण्डरीकं परं धाम नित्यमक्षयमक्षरम् ।तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः ॥ ६ ॥

Segmented

पुण्डरीकम् परम् धाम नित्यम् अक्षयम् अक्षरम् तद्-भावात् पुण्डरीकाक्षो दस्यु-त्रासात् जनार्दनः

Analysis

Word Lemma Parse
पुण्डरीकम् पुण्डरीक pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
धाम धामन् pos=n,g=n,c=1,n=s
नित्यम् नित्य pos=a,g=n,c=1,n=s
अक्षयम् अक्षय pos=a,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
तद् तद् pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
पुण्डरीकाक्षो पुण्डरीकाक्ष pos=n,g=m,c=1,n=s
दस्यु दस्यु pos=n,comp=y
त्रासात् त्रास pos=n,g=m,c=5,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s