Original

कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।कृष्णस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः ॥ ५ ॥

Segmented

कृषिः भू-वाचकः शब्दो णः च निर्वृति-वाचकः कृष्णः तद्-भाव-योगात् च कृष्णो भवति शाश्वतः

Analysis

Word Lemma Parse
कृषिः कृषि pos=n,g=f,c=1,n=s
भू भू pos=n,comp=y
वाचकः वाचक pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
णः pos=n,g=m,c=1,n=s
pos=i
निर्वृति निर्वृति pos=n,comp=y
वाचकः वाचक pos=a,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
भाव भाव pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s