Original

वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः ।वासुदेवस्ततो वेद्यो वृषत्वाद्वृष्णिरुच्यते ॥ ३ ॥

Segmented

वसनात् सर्व-भूतानाम् वसु-त्वात् देव-योनेः वासुदेवः ततस् वेद्यो वृष-त्वात् वृष्णिः उच्यते

Analysis

Word Lemma Parse
वसनात् वसन pos=n,g=n,c=5,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
वसु वसु pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
देव देव pos=n,comp=y
योनेः योनि pos=n,g=m,c=5,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वेद्यो विद् pos=va,g=m,c=1,n=s,f=krtya
वृष वृष pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
वृष्णिः वृष्णि pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat