Original

संजय उवाच ।श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् ।यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥ २ ॥

Segmented

संजय उवाच श्रुतम् मे तस्य देवस्य नाम-निर्वचनम् शुभम् यावत् तत्र अभिजाने ऽहम् अप्रमेयो हि केशवः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
देवस्य देव pos=n,g=m,c=6,n=s
नाम नामन् pos=n,comp=y
निर्वचनम् निर्वचन pos=n,g=n,c=1,n=s
शुभम् शुभ pos=a,g=n,c=1,n=s
यावत् यावत् pos=i
तत्र तत्र pos=i
अभिजाने अभिज्ञा pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
अप्रमेयो अप्रमेय pos=a,g=m,c=1,n=s
हि हि pos=i
केशवः केशव pos=n,g=m,c=1,n=s