Original

अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ।एवंविधो धर्मनित्यो भगवान्मुनिभिः सह ।आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥ १४ ॥

Segmented

अतत्त्वम् कुरुते तत्त्वम् तेन मोहयते प्रजाः एवंविधो धर्म-नित्यः भगवान् मुनिभिः सह आगन्ता हि महाबाहुः आनृशंस्य-अर्थम् अच्युतः

Analysis

Word Lemma Parse
अतत्त्वम् अतत्त्व pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
तेन तेन pos=i
मोहयते मोहय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
एवंविधो एवंविध pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सह सह pos=i
आगन्ता आगम् pos=v,p=3,n=s,l=lrt
हि हि pos=i
महाबाहुः महाबाहु pos=n,g=m,c=1,n=s
आनृशंस्य आनृशंस्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s