Original

विष्णुर्विक्रमणादेव जयनाज्जिष्णुरुच्यते ।शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ॥ १३ ॥

Segmented

विष्णुः विक्रमणाद् एव जयनात् जिष्णुः उच्यते शाश्वत-त्वात् अनन्तः च गोविन्दो वेदनाद् गवाम्

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
विक्रमणाद् विक्रमण pos=n,g=n,c=5,n=s
एव एव pos=i
जयनात् जयन pos=n,g=n,c=5,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
शाश्वत शाश्वत pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
अनन्तः अनन्त pos=n,g=m,c=1,n=s
pos=i
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
वेदनाद् वेदन pos=n,g=n,c=5,n=s
गवाम् गो pos=n,g=,c=6,n=p