Original

सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् ।सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः ॥ १२ ॥

Segmented

सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् सत्यात् सत्यम् च गोविन्दः तस्मात् सत्यो ऽपि नामतः

Analysis

Word Lemma Parse
सत्ये सत्य pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
सत्यात् सत्य pos=n,g=n,c=5,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सत्यो सत्य pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
नामतः नामन् pos=n,g=n,c=5,n=s