Original

असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् ।सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते ॥ ११ ॥

Segmented

असतः च सतः च एव सर्वस्य प्रभव-अप्ययात् सर्वस्य च सदा ज्ञानात् सर्वम् एनम् प्रचक्षते

Analysis

Word Lemma Parse
असतः असत् pos=a,g=n,c=6,n=s
pos=i
सतः अस् pos=va,g=n,c=6,n=s,f=part
pos=i
एव एव pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
प्रभव प्रभव pos=n,comp=y
अप्ययात् अप्यय pos=n,g=m,c=5,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
pos=i
सदा सदा pos=i
ज्ञानात् ज्ञान pos=n,g=n,c=5,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat