Original

अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः ।नराणामयनाच्चापि तेन नारायणः स्मृतः ।पूरणात्सदनाच्चैव ततोऽसौ पुरुषोत्तमः ॥ १० ॥

Segmented

अधो न क्षीयते जातु यस्मात् तस्माद् अधोक्षजः नराणाम् अयनात् च अपि तेन नारायणः स्मृतः पूरणात् सदनात् च एव ततो ऽसौ पुरुषोत्तमः

Analysis

Word Lemma Parse
अधो अधस् pos=i
pos=i
क्षीयते क्षि pos=v,p=3,n=s,l=lat
जातु जातु pos=i
यस्मात् यस्मात् pos=i
तस्माद् तस्मात् pos=i
अधोक्षजः अधोक्षज pos=n,g=m,c=1,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
अयनात् अयन pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
तेन तेन pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
पूरणात् पूरण pos=n,g=n,c=5,n=s
सदनात् सदन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
ततो ततस् pos=i
ऽसौ अदस् pos=n,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s