Original

धृतराष्ट्र उवाच ।भूयो मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते ।नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच भूयो मे पुण्डरीकाक्षम् संजय आचक्ष्व पृच्छते नाम-कर्म-अर्थ-विद् तात प्राप्नुयाम् पुरुषोत्तमम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भूयो भूयस् pos=i
मे मद् pos=n,g=,c=4,n=s
पुण्डरीकाक्षम् पुण्डरीकाक्ष pos=n,g=m,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
पृच्छते प्रच्छ् pos=va,g=m,c=4,n=s,f=part
नाम नामन् pos=n,comp=y
कर्म कर्मन् pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s