Original

यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः ।ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ॥ ९ ॥

Segmented

यतः सत्यम् यतो धर्मो यतो ह्रीः आर्जवम् यतः ततो भवति गोविन्दो यतः कृष्णः ततस् जयः

Analysis

Word Lemma Parse
यतः यतस् pos=i
सत्यम् सत्य pos=n,g=n,c=1,n=s
यतो यतस् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
यतो यतस् pos=i
ह्रीः ह्री pos=n,g=f,c=1,n=s
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
यतः यतस् pos=i
ततो ततस् pos=i
भवति भू pos=v,p=3,n=s,l=lat
गोविन्दो गोविन्द pos=n,g=m,c=1,n=s
यतः यतस् pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
जयः जय pos=n,g=m,c=1,n=s