Original

भस्म कुर्याज्जगदिदं मनसैव जनार्दनः ।न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् ॥ ८ ॥

Segmented

भस्म कुर्यात् जगत् इदम् मनसा एव जनार्दनः न तु कृत्स्नम् जगत् शकितम् भस्म कर्तुम् जनार्दनम्

Analysis

Word Lemma Parse
भस्म भस्मन् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
जगत् जगन्त् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
pos=i
तु तु pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
शकितम् शक् pos=va,g=n,c=1,n=s,f=part
भस्म भस्मन् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s