Original

भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति ।सारासारबलं ज्ञातुं तन्मे निगदतः शृणु ॥ ६ ॥

Segmented

भूयो भूयो हि यद् राजन् पृच्छसे पाण्डवान् प्रति सार-असार-बलम् ज्ञातुम् तत् मे निगदतः शृणु

Analysis

Word Lemma Parse
भूयो भूयस् pos=i
भूयो भूयस् pos=i
हि हि pos=i
यद् यद् pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पृच्छसे प्रच्छ् pos=v,p=2,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
सार सार pos=n,comp=y
असार असार pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
ज्ञातुम् ज्ञा pos=vi
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot