Original

पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः ।मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ॥ ५ ॥

Segmented

पृथिवीम् च अन्तरिक्षम् च द्याम् च एव पुरुषोत्तमः मनसा एव विशिष्ट-आत्मा नयति आत्म-वशम् वशी

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
द्याम् दिव् pos=n,g=,c=2,n=s
pos=i
एव एव pos=i
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
एव एव pos=i
विशिष्ट विशिष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
नयति नी pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
वशी वशिन् pos=a,g=m,c=1,n=s