Original

नरकं शम्बरं चैव कंसं चैद्यं च माधवः ।जितवान्घोरसंकाशान्क्रीडन्निव जनार्दनः ॥ ४ ॥

Segmented

नरकम् शम्बरम् च एव कंसम् चैद्यम् च माधवः जितवान् घोर-संकाशान् क्रीडन्न् इव जनार्दनः

Analysis

Word Lemma Parse
नरकम् नरक pos=n,g=m,c=2,n=s
शम्बरम् शम्बर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
कंसम् कंस pos=n,g=m,c=2,n=s
चैद्यम् चैद्य pos=n,g=m,c=2,n=s
pos=i
माधवः माधव pos=n,g=m,c=1,n=s
जितवान् जि pos=va,g=m,c=1,n=s,f=part
घोर घोर pos=a,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
क्रीडन्न् क्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s