Original

द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः ।चक्रं तद्वासुदेवस्य मायया वर्तते विभो ॥ २ ॥

Segmented

द्याम् अन्तरम् समास्थाय यथा युक्तम् मनस्विनः चक्रम् तद् वासुदेवस्य मायया वर्तते विभो

Analysis

Word Lemma Parse
द्याम् दिव् pos=n,g=,c=2,n=s
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
यथा यथा pos=i
युक्तम् युक्त pos=a,g=n,c=2,n=s
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
चक्रम् चक्र pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
मायया माया pos=n,g=f,c=3,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s