Original

तेन वञ्चयते लोकान्मायायोगेन केशवः ।ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥ १५ ॥

Segmented

तेन वञ्चयते लोकान् माया-योगेन केशवः ये तम् एव प्रपद्यन्ते न ते मुह्यन्ति मानवाः

Analysis

Word Lemma Parse
तेन तेन pos=i
वञ्चयते वञ्चय् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
माया माया pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
केशवः केशव pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
pos=i
ते तद् pos=n,g=m,c=1,n=p
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p