Original

कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च ।ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते ॥ १३ ॥

Segmented

कालस्य च हि मृत्युनः च जङ्गम-स्थावरस्य च ईशते भगवान् एकः सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
कालस्य काल pos=n,g=m,c=6,n=s
pos=i
हि हि pos=i
मृत्युनः मृत्यु pos=n,g=m,c=6,n=s
pos=i
जङ्गम जङ्गम pos=a,comp=y
स्थावरस्य स्थावर pos=a,g=n,c=6,n=s
pos=i
ईशते ईश् pos=v,p=3,n=s,l=lat
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
एकः एक pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s