Original

कालचक्रं जगच्चक्रं युगचक्रं च केशवः ।आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ॥ १२ ॥

Segmented

काल-चक्रम् जगत्-चक्रम् युग-चक्रम् च केशवः आत्म-योगेन भगवान् परिवर्तयते ऽनिशम्

Analysis

Word Lemma Parse
काल काल pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
जगत् जगन्त् pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
युग युग pos=n,comp=y
चक्रम् चक्र pos=n,g=n,c=2,n=s
pos=i
केशवः केशव pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
परिवर्तयते परिवर्तय् pos=v,p=3,n=s,l=lat
ऽनिशम् अनिशम् pos=i