Original

पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः ।विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ॥ १० ॥

Segmented

पृथिवीम् च अन्तरिक्षम् च दिवम् च पुरुषोत्तमः विचेष्टयति भूतात्मा क्रीडन्न् इव जनार्दनः

Analysis

Word Lemma Parse
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
दिवम् दिव् pos=n,g=,c=2,n=s
pos=i
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
विचेष्टयति विचेष्टय् pos=v,p=3,n=s,l=lat
भूतात्मा भूतात्मन् pos=n,g=m,c=1,n=s
क्रीडन्न् क्रीड् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s