Original

संजय उवाच ।अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ ।कामादन्यत्र संभूतौ सर्वाभावाय संमितौ ॥ १ ॥

Segmented

संजय उवाच अर्जुनो वासुदेवः च धन्विनौ परम-अर्चितौ कामाद् अन्यत्र सम्भूतौ सर्व-अभावाय संमितौ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
धन्विनौ धन्विन् pos=a,g=m,c=1,n=d
परम परम pos=a,comp=y
अर्चितौ अर्चय् pos=va,g=m,c=1,n=d,f=part
कामाद् काम pos=n,g=m,c=5,n=s
अन्यत्र अन्यत्र pos=i
सम्भूतौ सम्भू pos=va,g=m,c=1,n=d,f=part
सर्व सर्व pos=n,comp=y
अभावाय अभाव pos=n,g=m,c=4,n=s
संमितौ संमा pos=va,g=m,c=1,n=d,f=part