Original

संपृच्छते धृतराष्ट्राय संजय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते ।सर्वं यावद्वेत्थ तस्मिन्यथावद्याथातथ्यं वासुदेवेऽर्जुने च ॥ ९ ॥

Segmented

संपृच्छते धृतराष्ट्राय संजय आचक्ष्व सर्वम् यावद् एषो ऽनुयुङ्क्ते सर्वम् यावद् वेत्थ तस्मिन् यथावद् याथातथ्यम् वासुदेवे ऽर्जुने च

Analysis

Word Lemma Parse
संपृच्छते सम्प्रच्छ् pos=va,g=m,c=4,n=s,f=part
धृतराष्ट्राय धृतराष्ट्र pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
सर्वम् सर्व pos=n,g=n,c=2,n=s
यावद् यावत् pos=i
एषो एतद् pos=n,g=m,c=1,n=s
ऽनुयुङ्क्ते अनुयुज् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
यावद् यावत् pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
तस्मिन् तद् pos=n,g=m,c=7,n=s
यथावद् यथावत् pos=i
याथातथ्यम् याथातथ्य pos=n,g=n,c=2,n=s
वासुदेवे वासुदेव pos=n,g=m,c=7,n=s
ऽर्जुने अर्जुन pos=n,g=m,c=7,n=s
pos=i