Original

वैशंपायन उवाच ।ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च ।अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ ८ ॥

Segmented

वैशंपायन उवाच ततस् तत् मतम् आज्ञाय संजयस्य आत्मजस्य च अभ्युपेत्य महा-प्राज्ञः कृष्णद्वैपायनो ऽब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
संजयस्य संजय pos=n,g=m,c=6,n=s
आत्मजस्य आत्मज pos=n,g=m,c=6,n=s
pos=i
अभ्युपेत्य अभ्युपे pos=vi
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan