Original

संजय उवाच ।न त्वां ब्रूयां रहिते जातु किंचिदसूया हि त्वां प्रसहेत राजन् ।आनयस्व पितरं संशितव्रतं गांधारीं च महिषीमाजमीढ ॥ ६ ॥

Segmented

संजय उवाच न त्वाम् ब्रूयाम् रहिते जातु किंचिद् असूया हि त्वाम् प्रसहेत राजन् आनयस्व पितरम् संशित-व्रतम् गांधारीम् च महिषीम् आजमीढ

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
ब्रूयाम् ब्रू pos=v,p=1,n=s,l=vidhilin
रहिते रहित pos=a,g=m,c=7,n=s
जातु जातु pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
असूया असूया pos=n,g=f,c=1,n=s
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रसहेत प्रसह् pos=v,p=3,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
आनयस्व आनी pos=v,p=2,n=s,l=lot
पितरम् पितृ pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
गांधारीम् गान्धारी pos=n,g=f,c=2,n=s
pos=i
महिषीम् महिषी pos=n,g=f,c=2,n=s
आजमीढ आजमीढ pos=n,g=m,c=8,n=s