Original

त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः ।स मे पृष्टः संजय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति ॥ ५ ॥

Segmented

त्वम् एतयोः सार-विद् सर्व-दर्शी धर्म-अर्थयोः निपुणो निश्चय-ज्ञः स मे पृष्टः संजय ब्रूहि सर्वम् युध्यमानाः कतरे अस्मिन् न सन्ति

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एतयोः एतद् pos=n,g=m,c=6,n=d
सार सार pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
अर्थयोः अर्थ pos=n,g=m,c=6,n=d
निपुणो निपुण pos=a,g=m,c=1,n=s
निश्चय निश्चय pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
संजय संजय pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सर्वम् सर्व pos=n,g=n,c=2,n=s
युध्यमानाः युध् pos=va,g=m,c=1,n=p,f=part
कतरे कतर pos=n,g=m,c=1,n=p
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
सन्ति अस् pos=v,p=3,n=p,l=lat