Original

धृतराष्ट्र उवाच ।गावल्गणे ब्रूहि नः सारफल्गु स्वसेनायां यावदिहास्ति किंचित् ।त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः ॥ ४ ॥

Segmented

धृतराष्ट्र उवाच गावल्गणे ब्रूहि नः सार-फल्गु स्व-सेनायाम् यावद् इह अस्ति किंचित् त्वम् पाण्डवानाम् निपुणम् वेत्थ सर्वम् किम् एषाम् ज्यायः किमु तेषाम् कनीयः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p
सार सार pos=n,comp=y
फल्गु फल्गु pos=a,g=n,c=1,n=s
स्व स्व pos=a,comp=y
सेनायाम् सेना pos=n,g=f,c=7,n=s
यावद् यावत् pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
निपुणम् निपुण pos=a,g=m,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
किम् pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
ज्यायः ज्यायस् pos=a,g=n,c=1,n=s
किमु किमु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कनीयः कनीयस् pos=a,g=n,c=1,n=s