Original

वैशंपायन उवाच ।दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति ।तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः ॥ १ ॥

Segmented

वैशंपायन उवाच दुर्योधने धार्तराष्ट्रे तद् वचो ऽप्रतिनन्दति तूष्णींभूतेषु सर्वेषु समुत्तस्थुः नरेश्वराः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽप्रतिनन्दति अप्रतिनन्दत् pos=a,g=m,c=7,n=s
तूष्णींभूतेषु तूष्णींभूत pos=a,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
समुत्तस्थुः समुत्था pos=v,p=3,n=p,l=lit
नरेश्वराः नरेश्वर pos=n,g=m,c=1,n=p