Original

भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः ।मनांसि तस्य योधानां ध्रुवमावर्तयिष्यति ॥ ८ ॥

Segmented

भवान् तु धर्म-संयुक्तम् धृतराष्ट्रम् ब्रुवन् वचः मनांसि तस्य योधानाम् ध्रुवम् आवर्तयिष्यति

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
मनांसि मनस् pos=n,g=n,c=2,n=p
तस्य तद् pos=n,g=m,c=6,n=s
योधानाम् योध pos=n,g=m,c=6,n=p
ध्रुवम् ध्रुवम् pos=i
आवर्तयिष्यति आवर्तय् pos=v,p=3,n=s,l=lrt