Original

ते तथा वञ्चयित्वा तु धर्मपुत्रं युधिष्ठिरम् ।न कस्यांचिदवस्थायां राज्यं दास्यन्ति वै स्वयम् ॥ ७ ॥

Segmented

ते तथा वञ्चयित्वा तु धर्मपुत्रम् युधिष्ठिरम् न कस्यांचिद् अवस्थायाम् राज्यम् दास्यन्ति वै स्वयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तथा तथा pos=i
वञ्चयित्वा वञ्चय् pos=vi
तु तु pos=i
धर्मपुत्रम् धर्मपुत्र pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
pos=i
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
वै वै pos=i
स्वयम् स्वयम् pos=i